1. 简单百科
  2. 梵语千字文

梵语千字文

梵语千字文,由唐朝佛经翻译家义净编写,系模仿南梁梁代周兴嗣次韵形式,把最常用的一千个汉字跟一千个梵文单词按意义联缀成篇,以供中国佛教僧俗大众学习梵语使用。若掌握一千个梵文单词,再熟悉三种数(单数、双数、复数)、八种格(主格、宾格、用格、与格、来格、属格、位格、呼格)的变化,就可以说已经进入世界上最复杂的语言---梵语的大门。

作品简介

只从中文的选字及编排上,就可看出义净大师驾驭语言的高超水平,由此也可预见他在梵语语言领域的非凡造诣。梵语被印度人称为“神的语言”(Gīrvāņa-bhāşā),最早的梵文字母Brāhmī 据说是由梵天Brahma创造的。直到今天,在印度婆罗门教的各个寺庙里,仍然在使用梵文进行祭神、祈祷等宗教活动。为了更好地了解佛陀弘扬的高深哲学,为了更准确地念诵梵文咒语,神州大地上仍有不少学人想学习梵文,

作品概念

因此义净大师的《梵语千字文》仍然具有非常重要的现实意义,通过义净大师打开的这道慈悲、方便之门,学人们定会进入一个风光无限的崭新乐园。

作品原文

svarga pŗthivī sūrya candra

天 地 日 月 4

chāyā ātapah paripūrņu adeśa

阴 阳 圆 矩 8

divāsah rattri ālokah andhakarah

昼 夜 明 闇 12

devagarjati vidyut vāyu varşa

雷电 风 雨 16

tāraka srota megha vidanita

星流 云 散 20

yati āiśa gata laï gŗhņa

往 来 去 取 24

pūrva paścima dakşiņa uttara

东 西 南 北 28

upara heşţa parasmara prativaddha

上 下 相 辅 32

devaputra mantri dāsa divīra

皇 臣 仆 吏 36

mahārgha samargha kumāra valitvā

贵 贱 童 竖 40

niyata śānta parivarta dravya

刊 定 品 物 44

abhişeka sthita mahānagara svāmi

策 立 州 主 48

sarasvati śikşaca nīti likhah

辩 教 礼 书 52

sthāpitah Uru sabhā nigamah

置 设 衙 府 56

pitā mātā jyeşţa bhrāta kanyasa bhrāta

父 母 兄 弟 60

śoka artha vŗhat prasāda

孝 义 弘 抚 64

bhāgineya syāla pŗthak prativeśa

甥 舅 异 隣 68

jyeşţa pitŗvya pitŗvya ekasthā mela

伯 叔 同 聚 72

praņāma kāri mitra pakşa

奉 事 友 朋 76

karuņa priya daridrā adravya

矜 爱 贫 寠 80

parvata amgaņa mandarā ucchrapita chattra

山 庭 蔽 轩 盖  85

śuci aţavī cihna puşpa stambha

净 野 标 花 柱 90

mŗşţa sveta samāpta sahasra śarad

美 素 竟 千 秋 95

kuśale śabda samcāra prabheda puraņa

嘉 声 传 万 古  100

puruşa strī pratyāgamana vivāha

男 女 迎 嫁 104

hakkāra jīvitam nimitta ākarşa

唤 命 招 追 108

vikrīņa krīņa nişkrama praviśa

卖 买 出 入  112

gŗhī karaņīya samvyāvahāra java

俗 务 交 驰  116

haţţa prasāra vaņija vikrīlā

市 店 商 货  120

prāsādika durvarņa balabahuh durbala

妍 丑 强 羸  124

pūrva prasāda stoka phovani

先 蒙 少 赠  128

adya pratipūja guru hovaņī

今 酬 重 遗 132

eka śrūta śilā śaila

一 闻 砥 砺 136

puna samjñā garhaņa nīti

再 想 箴 规  140

gorava śarīra pardhva durbhikşā

谨 身 节 俭  144

vigata iha atako

离 此 而 谁  148

nişţa vara virūpa nirvŗta

终 希 恶 灭 152

sarvakāla guruśradvā puņya susthita

恒 敦 福 绥 156

pīdā yathā pratiśabda pratyuttara

祸 如 响 应  160

kuśala yadi chāyā anupaścāt

善 若 影 随  164

citrakarmma nāma muktāCIRA wresthamusāra

图 名 璀 灿 168

kūta samskāra guņaja śādvala

积 行 葳 172

tvayā guru vidah prajñā

汝 钦  哲 176

yathā guñjā dhenita āra

犹 囊 裏 锥  180

yatkimci mahā gaurava śilā guņa

咸 京 遵 硕 德 185

kacchapa saraga udghāţa devatā śāstā

龟 洛 启 神 师 190

yadi śakya tuşţa rāttrittra mŗta

既 能 欢 夕 殒 195

katama prāpta duhkha pratyuşa bhukşā

何 得 苦 朝 饥 200

vyākhyānam patha śAstra mabju

讲 道 论 妙 204

āsphoţa dyota vyavahāra artha

激 扬 理 致  208

akşara āsthāyi upurāpa talasi

文 参 叠 席   212

prajñā atikrāntā dŗşţi catvāraţa

聪 过 阅 肆  216

musāra racana preraņa bhadra

玉 砌 推 贤  220

pāşāņa vāha bhaganakşirya anatikrama

石渠县 让 次  224

vicāra pratyakşa hoti anyathā

检 验 是 非  228

pravijaya sama mūrkha jñāna

提 斯 愚 智 232

kākali patita prava puşpa

纸 落 浮 花  236

kāvya nişpanna maryādā surāga

诗 成 含 翠  240

kalāma ana accha roma ūrņa

笔 不 停 毫  244

pada nirupatrava parivartta akşara

句 宁 易 字  248

abhiprāya samketa rija spraşţa

意 存 忠 直  252

ma pratişedha api mithyā prosāka

弗 尚 邪 媚  256

kevala praviveka gambhīra satva

独 畅 幽 情  260

avanata ākarşa praśnika cinta

偏 抽 雅 思  264

khaņda prārthana prāyāna jana

片 淑 求 仁  268

svāmi putra ma bhājana

君 子 匪 器  272

bhāga vijñāna ma ‧krā gughā

寸 伎 勿 嫌 276

kharkhaţa duşkara samanta sampanta

固 难 周 备 280

sapta krama nimagna vak dūra

七 步 沈 辞 远 285

trīņi samkşepa duravavodha medhāvī guhya

三 略 玄 英 秘 290

ucita tulya śraddhā sthita jana

 衡 信 立 人 295

abhiprasanna kaşţa natāvagī sravati patita

诚 哉 未 沦 坠 300

katvavāra śAstra setu śula

兵 戎 偃 戟 304

yodha kşatrīya abhudgata dyota

武 帝 腾 辉 308

riddhi rathya dhāva sthāna

通  走 驿 312

grantha kşuņņavarmma pariveşţa dhvaja

结 陌 萦 旗 316

nava mahānadya hakşa pakşa

九 江 跃 羽 320

第二节

catvāra samudra darśaya tejanām

四 海 呈 威 324

tāmmra gŗhavamga cchitŗ prapāta

铜 梁 截 险 328

khadga dhavalaghara prayojana vavmī

剑 阁 要 机 332

bhadra avaskanda vidhavī vināśa

好 谋 宣 败 336

anta dhtadava kadācit parama

临 敌 虑 微 340

Jaya kañjā mahā bhaya

胜 怀 大 惧 344

DADāmi svalpa na paribhava

虽 劣 莫 欺 348

matsya vitarka kevala krama

鱼 丽 只 进 352

kraubca phalgana pakşa yugala utayati

鹤 翼 双 飞 356

rakta citta jāla 卡瓦胡椒ţa

赤 心 罔 诈 360

pītalam udbheda avguşţha pratyeka

黄 泉 指 期 364

ādi prathama tuşţa utsāha

初 首 欣  368

dāya sthānam anutnata vicikitsā

赏 职 靡 疑 372

vāhu ūrū yatna dŗddha

肱 股 竭 操 376

sakhāya paricāraka deva sopānām

佐 弼 乾 基 380

preşaya preşaka bhomadevata samślaşa nihata

送 使 祇 连 伏 385

bhramyati cihna nakşatra bhīruvāra śaraņa

旋 旌 宿 慎 归 390

skanda śānta bhuja vakşa abhyantara

息 静 肩 胸 裏 395

yuddha addhala moţţa pānaka āhara

战 遂 肥 饮 食 400

bhakta śāka lavaņa śukta

饭 菜 盐 酢 404

VALā drava maņda phala

羹  饼 果 408

modaya latuka guda ikşu

喜 团 糖 蔗 412

āsvāda carva sādrarka tumburu

噉 嚼 姜 椒 416

bhalu marica rarthī sarşapa piņdala

芥 白 芥 芋 420

paca pakka anumāna drviuttola

煮 熟 斟 酌 424

gaurava āpekşa dhara dīyatām

恭 敬 持 与 428

phela pātra ekānta pheda

盘 盂 屏 却 432

svastikāsana veśśa aghila khaţţa

踞 坐 小 床 436

granthi vandha vastra koņa

返 系 衣 角 440

bhubja samapta samcāra sthāna

飡 罢 迁 位 444

danta kāşţa kamkada dhova

齿 木 梳 濯 448

gāva śakŗgī pralepa pumcchida

牛 粪 涂 拭 452

śoca prakşalita kalāci cavţu

洗 涤 匙 杓 456

koşţika gabja randhanaśālā śālāmaņDAPI

仓 库 厨 厅 460

sabcaya ţhavasukha sthālī kaţţaha

储 安 釜 锅 464

āyudha dātram ghaţa kumbha

刀   瓮 468

kuţārī śūrpa rajju varatram

斧 箕 绳 索 472

atikrama viloma rājaśāsana ekeka

违 拒  条 476

rājakula adhikaraņa grāha bandha

官 司 执 缚 480

paripāla śarīra janīhi manda mūla

养 躬 知 患 本 485

sahāya śānti ekākī mukta vana tana

遂 静 栖 林 薄 490

ekāgramana caryā svabhūmi prabhūta ekacinta

专 崇 社 多 志 495

śīghra sampreşa eta sīvana laghna

急 遣 斯 封 著 500

vasanta halavāvi vavah

春 耕 种 植 504

āheţa kşetra samāra kŗşi

 亩 营 农 508

udghaţa puşkaraņī avatāra varta

决 池 降 泽 512

hala mathi dāna śramatva

犁  施 功 516

ālasya katvāvāra sūryodaya śayati

懒 夫 晨 寐 520

udyukta satyuruşa rātrī udita

勤 仕 宵 兴 524

mastrāka lakuţa śakaţa yuga

鞭 杖 车 舆 528

khara bhāra aśva yāna

驴 驮 马 乘 532

phala śakti dhanuşa kāņda

排  弓箭 536

śatru adaloma bhāga patita

逆 顺 分 崩 540

dhānya tila sasya godhūma

稻 麻豆 麦 544

kara bhara varşa mārgaya

课 役 年 征 548

śalāka māva daśa āphaka gaņanta

筹 量  数 552

gaņana gaņita āphaka prastha

计 算 斗 升 556

paţţa bhavga hasta vidasti

绢 布 肘 度 560

bhŗtaka ārgha āśraya pratyaya

雇 价 依 凭 564

paţţa sūtara piţaka pidāyī

丝 缕 箱 筐 568

sūcī sūtram karpa sīva

针 綖 裁 缝 572

vīthī gīti vīdhiraccha nāda

街 吟 巷 吼 576

ruşţa hasita mavgalya amavgalya

嗔 笑 吉 凶 580

cchinda śikhara nava amkura ākāś阿瓦尔语ņa

绝 岭 新 芝 碧 585

pīņā kumja purāņa kesara kusumbhavarņa

危 峦 旧 蕊 红 590

udghāda vadhana pathya ākarşa bhagga

解 带 宜 攀 折 595

sāmanya āsarbha kşetram ghara pītāmahā

共 鄙 田 家 翁 600

参考资料


Warning: Invalid argument supplied for foreach() in /www/wwwroot/6gwu.com/id.php on line 283